Mumbai: Lord Ganesha, the remover of obstacles and the deity of wisdom, is revered as the first to be worshipped before the start of any ritual or auspicious work. No ceremony in Hindu tradition begins without invoking his blessings, as he is believed to pave the way for success, peace and prosperity. Chanting the sacred names of Ganesh Ji is said to bring spiritual strength and remove hurdles from life.
According to scriptures, Lord Shiva granted a special boon to his son, Lord Ganesha, that in every prayer or puja, he would be remembered first. This divine blessing made Ganapati the pratham pujya (the first to be worshipped) in every ritual. For devotees, reciting the 108 names of Ganesh Ji is considered highly auspicious, as each name embodies a unique aspect of his power, compassion and wisdom.
Ganesh Ji 108 Names in Sanskrit
Here is the complete list of Lord Ganesha’s 108 names, traditionally recited with the invocation “Om … Namah”:
Gajanan: Om Gajananaya Namah
Ganadhyaksha: Om Ganadhyakshaya Namah
Vighnaraja: Om Vighnarajaya Namah
Vinayaka: Om Vinayakaya Namah
Dwaimatura: Om Dwaimaturaya Namah
Dvimukha: Om Dvimukhaya Namah
Pramukha: Om Pramukhaya Namah
Sumukha: Om Sumukhaya Namah
Kriti: Om Kritine Namah
Supradeepa: Om Supradeepaya Namah
Sukhanidhi: Om Sukhanidhaye Namah
Suradhyaksha: Om Suradhyakshaya Namah
Surarighna: Om Surarighnaya Namah
Mahaganapati: Om Mahaganapataye Namah
Manya: Om Manyaya Namah
Mahakala: Om Mahakalaya Namah
Mahabala: Om Mahabalaya Namah
Heramba: Om Herambaya Namah
Lambajathara: Om Lambajatharaya Namah
Hrasvagriva: Om Hrasvagrivaya Namah
Mahodara: Om Mahodaraya Namah
Madotkata: Om Madotkataya Namah
Mahavira: Om Mahaviraya Namah
Mantrine: Om Mantrine Namah
Mangala Swara: Om Mangala Swaraya Namah
Pramadha: Om Pramadhaya Namah
Prathama: Om Prathamaya Namah
Prajna: Om Prajnaya Namah
Vighnakarta: Om Vighnakartre Namah
Vighnaharta: Om Vighnahartre Namah
Vishvanetra: Om Vishvanetre Namah
Viratpati: Om Viratpataye Namah
Shripati: Om Shripataye Namah
Vakpati: Om Vakpataye Namah
Shringarina: Om Shringarine Namah
Ashritavatsala: Om Ashritavatsalaya Namah
Shivapriya: Om Shivapriyaya Namah
Shighrakari: Om Shighrakarine Namah
Shashvata: Om Shashvataya Namah
Bala: Om Balaya Namah
Balotthita: Om Balotthitaya Namah
Bhavatmaja: Om Bhavatmajaya Namah
Purana Purusha: Om Purana Purushaya Namah
Pushne: Om Pushne Namah
Pushkarotshipta Varine: Om Pushkarotshipta Varine Namah
Agraganya: Om Agraganyaya Namah
Agrapujya: Om Agrapujyaya Namah
Agragamini: Om Agragamine Namah
Mantrakrita: Om Mantrakrite Namah
Chamikaraprabha: Om Chamikaraprabhaya Namah
Sarva: Om Sarvaya Namah
Sarvopasya: Om Sarvopasyaya Namah
Sarvakarta: Om Sarvakartre Namah
Sarvanetra: Om Sarvanetre Namah
Sarvasiddhiprada: Om Sarvasiddhipradaya Namah
Siddhi: Om Siddhaye Namah
Panchahasta: Om Panchahastaya Namah
Parvatinandana: Om Parvatinandana Namah
Prabhu: Om Prabhave Namah
Kumaraguru: Om Kumaragurave Namah
Akshobhya: Om Akshobhyaya Namah
Kunjarasura Bhanjana: Om Kunjarasura Bhanjanaya Namah
Pramoda: Om Pramodaya Namah
Modakapriya: Om Modakapriyaya Namah
Kantimata: Om Kantimate Namah
Dhritimata: Om Dhritimate Namah
Kaamine: Om Kaamine Namah
Kapitthaphanasapriya: Om Kapitthaphanasapriyaya Namah
Brahmachari: Om Brahmacharine Namah
Brahmarupi: Om Brahmarupine Namah
Brahmavidya Dana Bhumi: Om Brahmavidya Dana Bhuve Namah
Jishnu: Om Jishnave Namah
Vishnupriya: Om Vishnupriyaya Namah
Bhakta Jivita: Om Bhakta Jivitaya Namah
Jitamanmatha: Om Jitamanmathaya Namah
Aishwaryakarana: Om Aishwaryakaranaya Namah
Jyeshtha: Om Jyayase Namah
Yaksha Kinnara Sevita: Om Yaksha Kinnara Sevitaya Namah
Ganga Suta: Om Ganga Sutaya Namah
Ganadhisha: Om Ganadhishaya Namah
Gambhira Ninada: Om Gambhira Ninadaya Namah
Vata: Om Vatave Namah
Abhishtavarada: Om Abhishtavaradaya Namah
Jyotisha: Om Jyotishe Namah
Bhaktanidhi: Om Bhaktanidhaye Namah
Bhavagamya: Om Bhavagamyaya Namah
Mangalaprada: Om Mangalapradaya Namah
Avyakta: Om Avyaktaya Namah
Aprakrita Parakrama: Om Aprakrita Parakramaya Namah
Satyadharmi: Om Satyadharmine Namah
Sakha: Om Sakhaye Namah
Sarasambunidhi: Om Sarasambunidhaye Namah
Mahesha: Om Maheshaya Namah
Divyanga: Om Divyangaya Namah
Manikinkini Mekhala: Om Manikinkini Mekhalaya Namah
Samasta Devata Murti: Om Samasta Devata Murtye Namah
Sahishnu: Om Sahishnave Namah
Satatotthita: Om Satatotthitaya Namah
Vighatakari: Om Vighatakarine Namah
Vishvadrisha: Om Vishvadrishe Namah
Vishvarakshakrta: Om Vishvarakshakrite Namah
Kalyanaguru: Om Kalyanagurave Namah
Unmattavesha: Om Unmattaveshaya Namah
Aparajita: Om Aparajitaya Namah
Samasta Jagadadhara: Om Samasta Jagadadharaya Namah
Sarvaishwaryaprada: Om Sarvaishwaryapradaya Namah
Akranta Chid Chitprabhu: Om Akranta Chid Chitprabhave Namah
Shri Vighneshwara: Om Shri Vighneshwaraya Namah